5 Tips about bhairav kavach You Can Use Today

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है



कामतुल्यस्तु नारीणां रिपूणां च click here यमोपमः ।

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः ।

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।



कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।

शत्रु के द्वारा किये हुए मारण, मोहन, उच्चाटन आदि तंत्र दोष नष्ट होते है, उनसें रक्षा होती है।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

Report this wiki page