Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥



ತತ್ ಸರ್ವಂ ರಕ್ಷ ಮೇ ದೇವ ತ್ವಂ ಯತಃ ಸರ್ವರಕ್ಷಕಃ

कथयामि here शृणु प्राज्ञ बटोस्तु कवचं शुभम्

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

೧೦



मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा

ಹಸ್ತಾಬ್ಜಾಭ್ಯಾಂ ಬಟುಕಮನಿಶಂ ಶೂಲಖಡ್ಗೌದಧಾನಮ್

Report this wiki page